Declension table of ?aśeṣasā

Deva

FeminineSingularDualPlural
Nominativeaśeṣasā aśeṣase aśeṣasāḥ
Vocativeaśeṣase aśeṣase aśeṣasāḥ
Accusativeaśeṣasām aśeṣase aśeṣasāḥ
Instrumentalaśeṣasayā aśeṣasābhyām aśeṣasābhiḥ
Dativeaśeṣasāyai aśeṣasābhyām aśeṣasābhyaḥ
Ablativeaśeṣasāyāḥ aśeṣasābhyām aśeṣasābhyaḥ
Genitiveaśeṣasāyāḥ aśeṣasayoḥ aśeṣasānām
Locativeaśeṣasāyām aśeṣasayoḥ aśeṣasāsu

Adverb -aśeṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria