Declension table of ?aśāśvatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśāśvatī | aśāśvatyau | aśāśvatyaḥ |
Vocative | aśāśvati | aśāśvatyau | aśāśvatyaḥ |
Accusative | aśāśvatīm | aśāśvatyau | aśāśvatīḥ |
Instrumental | aśāśvatyā | aśāśvatībhyām | aśāśvatībhiḥ |
Dative | aśāśvatyai | aśāśvatībhyām | aśāśvatībhyaḥ |
Ablative | aśāśvatyāḥ | aśāśvatībhyām | aśāśvatībhyaḥ |
Genitive | aśāśvatyāḥ | aśāśvatyoḥ | aśāśvatīnām |
Locative | aśāśvatyām | aśāśvatyoḥ | aśāśvatīṣu |