Declension table of ?aśṛṇvatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśṛṇvatā | aśṛṇvate | aśṛṇvatāḥ |
Vocative | aśṛṇvate | aśṛṇvate | aśṛṇvatāḥ |
Accusative | aśṛṇvatām | aśṛṇvate | aśṛṇvatāḥ |
Instrumental | aśṛṇvatayā | aśṛṇvatābhyām | aśṛṇvatābhiḥ |
Dative | aśṛṇvatāyai | aśṛṇvatābhyām | aśṛṇvatābhyaḥ |
Ablative | aśṛṇvatāyāḥ | aśṛṇvatābhyām | aśṛṇvatābhyaḥ |
Genitive | aśṛṇvatāyāḥ | aśṛṇvatayoḥ | aśṛṇvatānām |
Locative | aśṛṇvatāyām | aśṛṇvatayoḥ | aśṛṇvatāsu |