Declension table of ?aśṛṇvatā

Deva

FeminineSingularDualPlural
Nominativeaśṛṇvatā aśṛṇvate aśṛṇvatāḥ
Vocativeaśṛṇvate aśṛṇvate aśṛṇvatāḥ
Accusativeaśṛṇvatām aśṛṇvate aśṛṇvatāḥ
Instrumentalaśṛṇvatayā aśṛṇvatābhyām aśṛṇvatābhiḥ
Dativeaśṛṇvatāyai aśṛṇvatābhyām aśṛṇvatābhyaḥ
Ablativeaśṛṇvatāyāḥ aśṛṇvatābhyām aśṛṇvatābhyaḥ
Genitiveaśṛṇvatāyāḥ aśṛṇvatayoḥ aśṛṇvatānām
Locativeaśṛṇvatāyām aśṛṇvatayoḥ aśṛṇvatāsu

Adverb -aśṛṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria