Declension table of ?avyapadeśarūpiṇī

Deva

FeminineSingularDualPlural
Nominativeavyapadeśarūpiṇī avyapadeśarūpiṇyau avyapadeśarūpiṇyaḥ
Vocativeavyapadeśarūpiṇi avyapadeśarūpiṇyau avyapadeśarūpiṇyaḥ
Accusativeavyapadeśarūpiṇīm avyapadeśarūpiṇyau avyapadeśarūpiṇīḥ
Instrumentalavyapadeśarūpiṇyā avyapadeśarūpiṇībhyām avyapadeśarūpiṇībhiḥ
Dativeavyapadeśarūpiṇyai avyapadeśarūpiṇībhyām avyapadeśarūpiṇībhyaḥ
Ablativeavyapadeśarūpiṇyāḥ avyapadeśarūpiṇībhyām avyapadeśarūpiṇībhyaḥ
Genitiveavyapadeśarūpiṇyāḥ avyapadeśarūpiṇyoḥ avyapadeśarūpiṇīnām
Locativeavyapadeśarūpiṇyām avyapadeśarūpiṇyoḥ avyapadeśarūpiṇīṣu

Compound avyapadeśarūpiṇi - avyapadeśarūpiṇī -

Adverb -avyapadeśarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria