Declension table of ?avyāhāriṇī

Deva

FeminineSingularDualPlural
Nominativeavyāhāriṇī avyāhāriṇyau avyāhāriṇyaḥ
Vocativeavyāhāriṇi avyāhāriṇyau avyāhāriṇyaḥ
Accusativeavyāhāriṇīm avyāhāriṇyau avyāhāriṇīḥ
Instrumentalavyāhāriṇyā avyāhāriṇībhyām avyāhāriṇībhiḥ
Dativeavyāhāriṇyai avyāhāriṇībhyām avyāhāriṇībhyaḥ
Ablativeavyāhāriṇyāḥ avyāhāriṇībhyām avyāhāriṇībhyaḥ
Genitiveavyāhāriṇyāḥ avyāhāriṇyoḥ avyāhāriṇīnām
Locativeavyāhāriṇyām avyāhāriṇyoḥ avyāhāriṇīṣu

Compound avyāhāriṇi - avyāhāriṇī -

Adverb -avyāhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria