Declension table of ?aviśvaminvā

Deva

FeminineSingularDualPlural
Nominativeaviśvaminvā aviśvaminve aviśvaminvāḥ
Vocativeaviśvaminve aviśvaminve aviśvaminvāḥ
Accusativeaviśvaminvām aviśvaminve aviśvaminvāḥ
Instrumentalaviśvaminvayā aviśvaminvābhyām aviśvaminvābhiḥ
Dativeaviśvaminvāyai aviśvaminvābhyām aviśvaminvābhyaḥ
Ablativeaviśvaminvāyāḥ aviśvaminvābhyām aviśvaminvābhyaḥ
Genitiveaviśvaminvāyāḥ aviśvaminvayoḥ aviśvaminvānām
Locativeaviśvaminvāyām aviśvaminvayoḥ aviśvaminvāsu

Adverb -aviśvaminvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria