Declension table of ?avavaditāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avavaditā | avavadite | avavaditāḥ |
Vocative | avavadite | avavadite | avavaditāḥ |
Accusative | avavaditām | avavadite | avavaditāḥ |
Instrumental | avavaditayā | avavaditābhyām | avavaditābhiḥ |
Dative | avavaditāyai | avavaditābhyām | avavaditābhyaḥ |
Ablative | avavaditāyāḥ | avavaditābhyām | avavaditābhyaḥ |
Genitive | avavaditāyāḥ | avavaditayoḥ | avavaditānām |
Locative | avavaditāyām | avavaditayoḥ | avavaditāsu |