Declension table of ?avartamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avartamānā | avartamāne | avartamānāḥ |
Vocative | avartamāne | avartamāne | avartamānāḥ |
Accusative | avartamānām | avartamāne | avartamānāḥ |
Instrumental | avartamānayā | avartamānābhyām | avartamānābhiḥ |
Dative | avartamānāyai | avartamānābhyām | avartamānābhyaḥ |
Ablative | avartamānāyāḥ | avartamānābhyām | avartamānābhyaḥ |
Genitive | avartamānāyāḥ | avartamānayoḥ | avartamānānām |
Locative | avartamānāyām | avartamānayoḥ | avartamānāsu |