Declension table of ?avapīḍitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avapīḍitā | avapīḍite | avapīḍitāḥ |
Vocative | avapīḍite | avapīḍite | avapīḍitāḥ |
Accusative | avapīḍitām | avapīḍite | avapīḍitāḥ |
Instrumental | avapīḍitayā | avapīḍitābhyām | avapīḍitābhiḥ |
Dative | avapīḍitāyai | avapīḍitābhyām | avapīḍitābhyaḥ |
Ablative | avapīḍitāyāḥ | avapīḍitābhyām | avapīḍitābhyaḥ |
Genitive | avapīḍitāyāḥ | avapīḍitayoḥ | avapīḍitānām |
Locative | avapīḍitāyām | avapīḍitayoḥ | avapīḍitāsu |