Declension table of ?avaniṅgatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avaniṅgatā | avaniṅgate | avaniṅgatāḥ |
Vocative | avaniṅgate | avaniṅgate | avaniṅgatāḥ |
Accusative | avaniṅgatām | avaniṅgate | avaniṅgatāḥ |
Instrumental | avaniṅgatayā | avaniṅgatābhyām | avaniṅgatābhiḥ |
Dative | avaniṅgatāyai | avaniṅgatābhyām | avaniṅgatābhyaḥ |
Ablative | avaniṅgatāyāḥ | avaniṅgatābhyām | avaniṅgatābhyaḥ |
Genitive | avaniṅgatāyāḥ | avaniṅgatayoḥ | avaniṅgatānām |
Locative | avaniṅgatāyām | avaniṅgatayoḥ | avaniṅgatāsu |