Declension table of ?avaghoṭitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avaghoṭitā | avaghoṭite | avaghoṭitāḥ |
Vocative | avaghoṭite | avaghoṭite | avaghoṭitāḥ |
Accusative | avaghoṭitām | avaghoṭite | avaghoṭitāḥ |
Instrumental | avaghoṭitayā | avaghoṭitābhyām | avaghoṭitābhiḥ |
Dative | avaghoṭitāyai | avaghoṭitābhyām | avaghoṭitābhyaḥ |
Ablative | avaghoṭitāyāḥ | avaghoṭitābhyām | avaghoṭitābhyaḥ |
Genitive | avaghoṭitāyāḥ | avaghoṭitayoḥ | avaghoṭitānām |
Locative | avaghoṭitāyām | avaghoṭitayoḥ | avaghoṭitāsu |