Declension table of ?avadyagohanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadyagohanā | avadyagohane | avadyagohanāḥ |
Vocative | avadyagohane | avadyagohane | avadyagohanāḥ |
Accusative | avadyagohanām | avadyagohane | avadyagohanāḥ |
Instrumental | avadyagohanayā | avadyagohanābhyām | avadyagohanābhiḥ |
Dative | avadyagohanāyai | avadyagohanābhyām | avadyagohanābhyaḥ |
Ablative | avadyagohanāyāḥ | avadyagohanābhyām | avadyagohanābhyaḥ |
Genitive | avadyagohanāyāḥ | avadyagohanayoḥ | avadyagohanānām |
Locative | avadyagohanāyām | avadyagohanayoḥ | avadyagohanāsu |