Declension table of ?avadhūpitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadhūpitā | avadhūpite | avadhūpitāḥ |
Vocative | avadhūpite | avadhūpite | avadhūpitāḥ |
Accusative | avadhūpitām | avadhūpite | avadhūpitāḥ |
Instrumental | avadhūpitayā | avadhūpitābhyām | avadhūpitābhiḥ |
Dative | avadhūpitāyai | avadhūpitābhyām | avadhūpitābhyaḥ |
Ablative | avadhūpitāyāḥ | avadhūpitābhyām | avadhūpitābhyaḥ |
Genitive | avadhūpitāyāḥ | avadhūpitayoḥ | avadhūpitānām |
Locative | avadhūpitāyām | avadhūpitayoḥ | avadhūpitāsu |