Declension table of ?avadhūkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadhūkā | avadhūke | avadhūkāḥ |
Vocative | avadhūke | avadhūke | avadhūkāḥ |
Accusative | avadhūkām | avadhūke | avadhūkāḥ |
Instrumental | avadhūkayā | avadhūkābhyām | avadhūkābhiḥ |
Dative | avadhūkāyai | avadhūkābhyām | avadhūkābhyaḥ |
Ablative | avadhūkāyāḥ | avadhūkābhyām | avadhūkābhyaḥ |
Genitive | avadhūkāyāḥ | avadhūkayoḥ | avadhūkānām |
Locative | avadhūkāyām | avadhūkayoḥ | avadhūkāsu |