Declension table of ?avadhīyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadhīyamānā | avadhīyamāne | avadhīyamānāḥ |
Vocative | avadhīyamāne | avadhīyamāne | avadhīyamānāḥ |
Accusative | avadhīyamānām | avadhīyamāne | avadhīyamānāḥ |
Instrumental | avadhīyamānayā | avadhīyamānābhyām | avadhīyamānābhiḥ |
Dative | avadhīyamānāyai | avadhīyamānābhyām | avadhīyamānābhyaḥ |
Ablative | avadhīyamānāyāḥ | avadhīyamānābhyām | avadhīyamānābhyaḥ |
Genitive | avadhīyamānāyāḥ | avadhīyamānayoḥ | avadhīyamānānām |
Locative | avadhīyamānāyām | avadhīyamānayoḥ | avadhīyamānāsu |