Declension table of ?avadhāraṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadhāraṇā | avadhāraṇe | avadhāraṇāḥ |
Vocative | avadhāraṇe | avadhāraṇe | avadhāraṇāḥ |
Accusative | avadhāraṇām | avadhāraṇe | avadhāraṇāḥ |
Instrumental | avadhāraṇayā | avadhāraṇābhyām | avadhāraṇābhiḥ |
Dative | avadhāraṇāyai | avadhāraṇābhyām | avadhāraṇābhyaḥ |
Ablative | avadhāraṇāyāḥ | avadhāraṇābhyām | avadhāraṇābhyaḥ |
Genitive | avadhāraṇāyāḥ | avadhāraṇayoḥ | avadhāraṇānām |
Locative | avadhāraṇāyām | avadhāraṇayoḥ | avadhāraṇāsu |