Declension table of ?avadagdhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadagdhā | avadagdhe | avadagdhāḥ |
Vocative | avadagdhe | avadagdhe | avadagdhāḥ |
Accusative | avadagdhām | avadagdhe | avadagdhāḥ |
Instrumental | avadagdhayā | avadagdhābhyām | avadagdhābhiḥ |
Dative | avadagdhāyai | avadagdhābhyām | avadagdhābhyaḥ |
Ablative | avadagdhāyāḥ | avadagdhābhyām | avadagdhābhyaḥ |
Genitive | avadagdhāyāḥ | avadagdhayoḥ | avadagdhānām |
Locative | avadagdhāyām | avadagdhayoḥ | avadagdhāsu |