Declension table of ?asāntāpikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asāntāpikā | asāntāpike | asāntāpikāḥ |
Vocative | asāntāpike | asāntāpike | asāntāpikāḥ |
Accusative | asāntāpikām | asāntāpike | asāntāpikāḥ |
Instrumental | asāntāpikayā | asāntāpikābhyām | asāntāpikābhiḥ |
Dative | asāntāpikāyai | asāntāpikābhyām | asāntāpikābhyaḥ |
Ablative | asāntāpikāyāḥ | asāntāpikābhyām | asāntāpikābhyaḥ |
Genitive | asāntāpikāyāḥ | asāntāpikayoḥ | asāntāpikānām |
Locative | asāntāpikāyām | asāntāpikayoḥ | asāntāpikāsu |