Declension table of ?ariṣṭutāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ariṣṭutā | ariṣṭute | ariṣṭutāḥ |
Vocative | ariṣṭute | ariṣṭute | ariṣṭutāḥ |
Accusative | ariṣṭutām | ariṣṭute | ariṣṭutāḥ |
Instrumental | ariṣṭutayā | ariṣṭutābhyām | ariṣṭutābhiḥ |
Dative | ariṣṭutāyai | ariṣṭutābhyām | ariṣṭutābhyaḥ |
Ablative | ariṣṭutāyāḥ | ariṣṭutābhyām | ariṣṭutābhyaḥ |
Genitive | ariṣṭutāyāḥ | ariṣṭutayoḥ | ariṣṭutānām |
Locative | ariṣṭutāyām | ariṣṭutayoḥ | ariṣṭutāsu |