Declension table of ?aretaskā

Deva

FeminineSingularDualPlural
Nominativearetaskā aretaske aretaskāḥ
Vocativearetaske aretaske aretaskāḥ
Accusativearetaskām aretaske aretaskāḥ
Instrumentalaretaskayā aretaskābhyām aretaskābhiḥ
Dativearetaskāyai aretaskābhyām aretaskābhyaḥ
Ablativearetaskāyāḥ aretaskābhyām aretaskābhyaḥ
Genitivearetaskāyāḥ aretaskayoḥ aretaskānām
Locativearetaskāyām aretaskayoḥ aretaskāsu

Adverb -aretaskam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria