Declension table of ?aprayuktatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aprayuktatā | aprayuktate | aprayuktatāḥ |
Vocative | aprayuktate | aprayuktate | aprayuktatāḥ |
Accusative | aprayuktatām | aprayuktate | aprayuktatāḥ |
Instrumental | aprayuktatayā | aprayuktatābhyām | aprayuktatābhiḥ |
Dative | aprayuktatāyai | aprayuktatābhyām | aprayuktatābhyaḥ |
Ablative | aprayuktatāyāḥ | aprayuktatābhyām | aprayuktatābhyaḥ |
Genitive | aprayuktatāyāḥ | aprayuktatayoḥ | aprayuktatānām |
Locative | aprayuktatāyām | aprayuktatayoḥ | aprayuktatāsu |