Declension table of ?aprauḍhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aprauḍhā | aprauḍhe | aprauḍhāḥ |
Vocative | aprauḍhe | aprauḍhe | aprauḍhāḥ |
Accusative | aprauḍhām | aprauḍhe | aprauḍhāḥ |
Instrumental | aprauḍhayā | aprauḍhābhyām | aprauḍhābhiḥ |
Dative | aprauḍhāyai | aprauḍhābhyām | aprauḍhābhyaḥ |
Ablative | aprauḍhāyāḥ | aprauḍhābhyām | aprauḍhābhyaḥ |
Genitive | aprauḍhāyāḥ | aprauḍhayoḥ | aprauḍhānām |
Locative | aprauḍhāyām | aprauḍhayoḥ | aprauḍhāsu |