Declension table of ?apratyākhyeyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apratyākhyeyā | apratyākhyeye | apratyākhyeyāḥ |
Vocative | apratyākhyeye | apratyākhyeye | apratyākhyeyāḥ |
Accusative | apratyākhyeyām | apratyākhyeye | apratyākhyeyāḥ |
Instrumental | apratyākhyeyayā | apratyākhyeyābhyām | apratyākhyeyābhiḥ |
Dative | apratyākhyeyāyai | apratyākhyeyābhyām | apratyākhyeyābhyaḥ |
Ablative | apratyākhyeyāyāḥ | apratyākhyeyābhyām | apratyākhyeyābhyaḥ |
Genitive | apratyākhyeyāyāḥ | apratyākhyeyayoḥ | apratyākhyeyānām |
Locative | apratyākhyeyāyām | apratyākhyeyayoḥ | apratyākhyeyāsu |