Declension table of ?apratikhyātāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apratikhyātā | apratikhyāte | apratikhyātāḥ |
Vocative | apratikhyāte | apratikhyāte | apratikhyātāḥ |
Accusative | apratikhyātām | apratikhyāte | apratikhyātāḥ |
Instrumental | apratikhyātayā | apratikhyātābhyām | apratikhyātābhiḥ |
Dative | apratikhyātāyai | apratikhyātābhyām | apratikhyātābhyaḥ |
Ablative | apratikhyātāyāḥ | apratikhyātābhyām | apratikhyātābhyaḥ |
Genitive | apratikhyātāyāḥ | apratikhyātayoḥ | apratikhyātānām |
Locative | apratikhyātāyām | apratikhyātayoḥ | apratikhyātāsu |