Declension table of ?apratībhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apratībhā | apratībhe | apratībhāḥ |
Vocative | apratībhe | apratībhe | apratībhāḥ |
Accusative | apratībhām | apratībhe | apratībhāḥ |
Instrumental | apratībhayā | apratībhābhyām | apratībhābhiḥ |
Dative | apratībhāyai | apratībhābhyām | apratībhābhyaḥ |
Ablative | apratībhāyāḥ | apratībhābhyām | apratībhābhyaḥ |
Genitive | apratībhāyāḥ | apratībhayoḥ | apratībhānām |
Locative | apratībhāyām | apratībhayoḥ | apratībhāsu |