Declension table of ?apratigṛhyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apratigṛhyā | apratigṛhye | apratigṛhyāḥ |
Vocative | apratigṛhye | apratigṛhye | apratigṛhyāḥ |
Accusative | apratigṛhyām | apratigṛhye | apratigṛhyāḥ |
Instrumental | apratigṛhyayā | apratigṛhyābhyām | apratigṛhyābhiḥ |
Dative | apratigṛhyāyai | apratigṛhyābhyām | apratigṛhyābhyaḥ |
Ablative | apratigṛhyāyāḥ | apratigṛhyābhyām | apratigṛhyābhyaḥ |
Genitive | apratigṛhyāyāḥ | apratigṛhyayoḥ | apratigṛhyāṇām |
Locative | apratigṛhyāyām | apratigṛhyayoḥ | apratigṛhyāsu |