Declension table of ?apratiṣiktāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apratiṣiktā | apratiṣikte | apratiṣiktāḥ |
Vocative | apratiṣikte | apratiṣikte | apratiṣiktāḥ |
Accusative | apratiṣiktām | apratiṣikte | apratiṣiktāḥ |
Instrumental | apratiṣiktayā | apratiṣiktābhyām | apratiṣiktābhiḥ |
Dative | apratiṣiktāyai | apratiṣiktābhyām | apratiṣiktābhyaḥ |
Ablative | apratiṣiktāyāḥ | apratiṣiktābhyām | apratiṣiktābhyaḥ |
Genitive | apratiṣiktāyāḥ | apratiṣiktayoḥ | apratiṣiktānām |
Locative | apratiṣiktāyām | apratiṣiktayoḥ | apratiṣiktāsu |