Declension table of ?apramitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apramitā | apramite | apramitāḥ |
Vocative | apramite | apramite | apramitāḥ |
Accusative | apramitām | apramite | apramitāḥ |
Instrumental | apramitayā | apramitābhyām | apramitābhiḥ |
Dative | apramitāyai | apramitābhyām | apramitābhyaḥ |
Ablative | apramitāyāḥ | apramitābhyām | apramitābhyaḥ |
Genitive | apramitāyāḥ | apramitayoḥ | apramitānām |
Locative | apramitāyām | apramitayoḥ | apramitāsu |