Declension table of ?apramṛṣyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apramṛṣyā | apramṛṣye | apramṛṣyāḥ |
Vocative | apramṛṣye | apramṛṣye | apramṛṣyāḥ |
Accusative | apramṛṣyām | apramṛṣye | apramṛṣyāḥ |
Instrumental | apramṛṣyayā | apramṛṣyābhyām | apramṛṣyābhiḥ |
Dative | apramṛṣyāyai | apramṛṣyābhyām | apramṛṣyābhyaḥ |
Ablative | apramṛṣyāyāḥ | apramṛṣyābhyām | apramṛṣyābhyaḥ |
Genitive | apramṛṣyāyāḥ | apramṛṣyayoḥ | apramṛṣyāṇām |
Locative | apramṛṣyāyām | apramṛṣyayoḥ | apramṛṣyāsu |