Declension table of ?apraketāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apraketā | aprakete | apraketāḥ |
Vocative | aprakete | aprakete | apraketāḥ |
Accusative | apraketām | aprakete | apraketāḥ |
Instrumental | apraketayā | apraketābhyām | apraketābhiḥ |
Dative | apraketāyai | apraketābhyām | apraketābhyaḥ |
Ablative | apraketāyāḥ | apraketābhyām | apraketābhyaḥ |
Genitive | apraketāyāḥ | apraketayoḥ | apraketānām |
Locative | apraketāyām | apraketayoḥ | apraketāsu |