Declension table of ?apraguṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apraguṇā | apraguṇe | apraguṇāḥ |
Vocative | apraguṇe | apraguṇe | apraguṇāḥ |
Accusative | apraguṇām | apraguṇe | apraguṇāḥ |
Instrumental | apraguṇayā | apraguṇābhyām | apraguṇābhiḥ |
Dative | apraguṇāyai | apraguṇābhyām | apraguṇābhyaḥ |
Ablative | apraguṇāyāḥ | apraguṇābhyām | apraguṇābhyaḥ |
Genitive | apraguṇāyāḥ | apraguṇayoḥ | apraguṇānām |
Locative | apraguṇāyām | apraguṇayoḥ | apraguṇāsu |