Declension table of ?apragrāhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apragrāhā | apragrāhe | apragrāhāḥ |
Vocative | apragrāhe | apragrāhe | apragrāhāḥ |
Accusative | apragrāhām | apragrāhe | apragrāhāḥ |
Instrumental | apragrāhayā | apragrāhābhyām | apragrāhābhiḥ |
Dative | apragrāhāyai | apragrāhābhyām | apragrāhābhyaḥ |
Ablative | apragrāhāyāḥ | apragrāhābhyām | apragrāhābhyaḥ |
Genitive | apragrāhāyāḥ | apragrāhayoḥ | apragrāhāṇām |
Locative | apragrāhāyām | apragrāhayoḥ | apragrāhāsu |