Declension table of ?apṛthagjitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apṛthagjitā | apṛthagjite | apṛthagjitāḥ |
Vocative | apṛthagjite | apṛthagjite | apṛthagjitāḥ |
Accusative | apṛthagjitām | apṛthagjite | apṛthagjitāḥ |
Instrumental | apṛthagjitayā | apṛthagjitābhyām | apṛthagjitābhiḥ |
Dative | apṛthagjitāyai | apṛthagjitābhyām | apṛthagjitābhyaḥ |
Ablative | apṛthagjitāyāḥ | apṛthagjitābhyām | apṛthagjitābhyaḥ |
Genitive | apṛthagjitāyāḥ | apṛthagjitayoḥ | apṛthagjitānām |
Locative | apṛthagjitāyām | apṛthagjitayoḥ | apṛthagjitāsu |