Declension table of ?anudvignā

Deva

FeminineSingularDualPlural
Nominativeanudvignā anudvigne anudvignāḥ
Vocativeanudvigne anudvigne anudvignāḥ
Accusativeanudvignām anudvigne anudvignāḥ
Instrumentalanudvignayā anudvignābhyām anudvignābhiḥ
Dativeanudvignāyai anudvignābhyām anudvignābhyaḥ
Ablativeanudvignāyāḥ anudvignābhyām anudvignābhyaḥ
Genitiveanudvignāyāḥ anudvignayoḥ anudvignānām
Locativeanudvignāyām anudvignayoḥ anudvignāsu

Adverb -anudvignam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria