Declension table of ?antarmanasā

Deva

FeminineSingularDualPlural
Nominativeantarmanasā antarmanase antarmanasāḥ
Vocativeantarmanase antarmanase antarmanasāḥ
Accusativeantarmanasām antarmanase antarmanasāḥ
Instrumentalantarmanasayā antarmanasābhyām antarmanasābhiḥ
Dativeantarmanasāyai antarmanasābhyām antarmanasābhyaḥ
Ablativeantarmanasāyāḥ antarmanasābhyām antarmanasābhyaḥ
Genitiveantarmanasāyāḥ antarmanasayoḥ antarmanasānām
Locativeantarmanasāyām antarmanasayoḥ antarmanasāsu

Adverb -antarmanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria