Declension table of ?antarmṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | antarmṛtā | antarmṛte | antarmṛtāḥ |
Vocative | antarmṛte | antarmṛte | antarmṛtāḥ |
Accusative | antarmṛtām | antarmṛte | antarmṛtāḥ |
Instrumental | antarmṛtayā | antarmṛtābhyām | antarmṛtābhiḥ |
Dative | antarmṛtāyai | antarmṛtābhyām | antarmṛtābhyaḥ |
Ablative | antarmṛtāyāḥ | antarmṛtābhyām | antarmṛtābhyaḥ |
Genitive | antarmṛtāyāḥ | antarmṛtayoḥ | antarmṛtānām |
Locative | antarmṛtāyām | antarmṛtayoḥ | antarmṛtāsu |