Declension table of ?antarikṣayānīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | antarikṣayānī | antarikṣayānyau | antarikṣayānyaḥ |
Vocative | antarikṣayāni | antarikṣayānyau | antarikṣayānyaḥ |
Accusative | antarikṣayānīm | antarikṣayānyau | antarikṣayānīḥ |
Instrumental | antarikṣayānyā | antarikṣayānībhyām | antarikṣayānībhiḥ |
Dative | antarikṣayānyai | antarikṣayānībhyām | antarikṣayānībhyaḥ |
Ablative | antarikṣayānyāḥ | antarikṣayānībhyām | antarikṣayānībhyaḥ |
Genitive | antarikṣayānyāḥ | antarikṣayānyoḥ | antarikṣayānīnām |
Locative | antarikṣayānyām | antarikṣayānyoḥ | antarikṣayānīṣu |