Declension table of ?antargalagatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | antargalagatā | antargalagate | antargalagatāḥ |
Vocative | antargalagate | antargalagate | antargalagatāḥ |
Accusative | antargalagatām | antargalagate | antargalagatāḥ |
Instrumental | antargalagatayā | antargalagatābhyām | antargalagatābhiḥ |
Dative | antargalagatāyai | antargalagatābhyām | antargalagatābhyaḥ |
Ablative | antargalagatāyāḥ | antargalagatābhyām | antargalagatābhyaḥ |
Genitive | antargalagatāyāḥ | antargalagatayoḥ | antargalagatānām |
Locative | antargalagatāyām | antargalagatayoḥ | antargalagatāsu |