Declension table of ?antargāmiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | antargāmiṇī | antargāmiṇyau | antargāmiṇyaḥ |
Vocative | antargāmiṇi | antargāmiṇyau | antargāmiṇyaḥ |
Accusative | antargāmiṇīm | antargāmiṇyau | antargāmiṇīḥ |
Instrumental | antargāmiṇyā | antargāmiṇībhyām | antargāmiṇībhiḥ |
Dative | antargāmiṇyai | antargāmiṇībhyām | antargāmiṇībhyaḥ |
Ablative | antargāmiṇyāḥ | antargāmiṇībhyām | antargāmiṇībhyaḥ |
Genitive | antargāmiṇyāḥ | antargāmiṇyoḥ | antargāmiṇīnām |
Locative | antargāmiṇyām | antargāmiṇyoḥ | antargāmiṇīṣu |