Declension table of ?antargāmiṇī

Deva

FeminineSingularDualPlural
Nominativeantargāmiṇī antargāmiṇyau antargāmiṇyaḥ
Vocativeantargāmiṇi antargāmiṇyau antargāmiṇyaḥ
Accusativeantargāmiṇīm antargāmiṇyau antargāmiṇīḥ
Instrumentalantargāmiṇyā antargāmiṇībhyām antargāmiṇībhiḥ
Dativeantargāmiṇyai antargāmiṇībhyām antargāmiṇībhyaḥ
Ablativeantargāmiṇyāḥ antargāmiṇībhyām antargāmiṇībhyaḥ
Genitiveantargāmiṇyāḥ antargāmiṇyoḥ antargāmiṇīnām
Locativeantargāmiṇyām antargāmiṇyoḥ antargāmiṇīṣu

Compound antargāmiṇi - antargāmiṇī -

Adverb -antargāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria