Declension table of ?antardhāpitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | antardhāpitā | antardhāpite | antardhāpitāḥ |
Vocative | antardhāpite | antardhāpite | antardhāpitāḥ |
Accusative | antardhāpitām | antardhāpite | antardhāpitāḥ |
Instrumental | antardhāpitayā | antardhāpitābhyām | antardhāpitābhiḥ |
Dative | antardhāpitāyai | antardhāpitābhyām | antardhāpitābhyaḥ |
Ablative | antardhāpitāyāḥ | antardhāpitābhyām | antardhāpitābhyaḥ |
Genitive | antardhāpitāyāḥ | antardhāpitayoḥ | antardhāpitānām |
Locative | antardhāpitāyām | antardhāpitayoḥ | antardhāpitāsu |