Declension table of ?anābādhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anābādhā | anābādhe | anābādhāḥ |
Vocative | anābādhe | anābādhe | anābādhāḥ |
Accusative | anābādhām | anābādhe | anābādhāḥ |
Instrumental | anābādhayā | anābādhābhyām | anābādhābhiḥ |
Dative | anābādhāyai | anābādhābhyām | anābādhābhyaḥ |
Ablative | anābādhāyāḥ | anābādhābhyām | anābādhābhyaḥ |
Genitive | anābādhāyāḥ | anābādhayoḥ | anābādhānām |
Locative | anābādhāyām | anābādhayoḥ | anābādhāsu |