Declension table of ?amṛṣṭabhujā

Deva

FeminineSingularDualPlural
Nominativeamṛṣṭabhujā amṛṣṭabhuje amṛṣṭabhujāḥ
Vocativeamṛṣṭabhuje amṛṣṭabhuje amṛṣṭabhujāḥ
Accusativeamṛṣṭabhujām amṛṣṭabhuje amṛṣṭabhujāḥ
Instrumentalamṛṣṭabhujayā amṛṣṭabhujābhyām amṛṣṭabhujābhiḥ
Dativeamṛṣṭabhujāyai amṛṣṭabhujābhyām amṛṣṭabhujābhyaḥ
Ablativeamṛṣṭabhujāyāḥ amṛṣṭabhujābhyām amṛṣṭabhujābhyaḥ
Genitiveamṛṣṭabhujāyāḥ amṛṣṭabhujayoḥ amṛṣṭabhujānām
Locativeamṛṣṭabhujāyām amṛṣṭabhujayoḥ amṛṣṭabhujāsu

Adverb -amṛṣṭabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria