Declension table of ?alpaprabhāvatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | alpaprabhāvatā | alpaprabhāvate | alpaprabhāvatāḥ |
Vocative | alpaprabhāvate | alpaprabhāvate | alpaprabhāvatāḥ |
Accusative | alpaprabhāvatām | alpaprabhāvate | alpaprabhāvatāḥ |
Instrumental | alpaprabhāvatayā | alpaprabhāvatābhyām | alpaprabhāvatābhiḥ |
Dative | alpaprabhāvatāyai | alpaprabhāvatābhyām | alpaprabhāvatābhyaḥ |
Ablative | alpaprabhāvatāyāḥ | alpaprabhāvatābhyām | alpaprabhāvatābhyaḥ |
Genitive | alpaprabhāvatāyāḥ | alpaprabhāvatayoḥ | alpaprabhāvatānām |
Locative | alpaprabhāvatāyām | alpaprabhāvatayoḥ | alpaprabhāvatāsu |