Declension table of ?akṛtacūḍāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | akṛtacūḍā | akṛtacūḍe | akṛtacūḍāḥ |
Vocative | akṛtacūḍe | akṛtacūḍe | akṛtacūḍāḥ |
Accusative | akṛtacūḍām | akṛtacūḍe | akṛtacūḍāḥ |
Instrumental | akṛtacūḍayā | akṛtacūḍābhyām | akṛtacūḍābhiḥ |
Dative | akṛtacūḍāyai | akṛtacūḍābhyām | akṛtacūḍābhyaḥ |
Ablative | akṛtacūḍāyāḥ | akṛtacūḍābhyām | akṛtacūḍābhyaḥ |
Genitive | akṛtacūḍāyāḥ | akṛtacūḍayoḥ | akṛtacūḍānām |
Locative | akṛtacūḍāyām | akṛtacūḍayoḥ | akṛtacūḍāsu |