Declension table of ?aindrāgnīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aindrāgnī | aindrāgnyau | aindrāgnyaḥ |
Vocative | aindrāgni | aindrāgnyau | aindrāgnyaḥ |
Accusative | aindrāgnīm | aindrāgnyau | aindrāgnīḥ |
Instrumental | aindrāgnyā | aindrāgnībhyām | aindrāgnībhiḥ |
Dative | aindrāgnyai | aindrāgnībhyām | aindrāgnībhyaḥ |
Ablative | aindrāgnyāḥ | aindrāgnībhyām | aindrāgnībhyaḥ |
Genitive | aindrāgnyāḥ | aindrāgnyoḥ | aindrāgnīnām |
Locative | aindrāgnyām | aindrāgnyoḥ | aindrāgnīṣu |