Declension table of ?aikṣavī

Deva

FeminineSingularDualPlural
Nominativeaikṣavī aikṣavyau aikṣavyaḥ
Vocativeaikṣavi aikṣavyau aikṣavyaḥ
Accusativeaikṣavīm aikṣavyau aikṣavīḥ
Instrumentalaikṣavyā aikṣavībhyām aikṣavībhiḥ
Dativeaikṣavyai aikṣavībhyām aikṣavībhyaḥ
Ablativeaikṣavyāḥ aikṣavībhyām aikṣavībhyaḥ
Genitiveaikṣavyāḥ aikṣavyoḥ aikṣavīṇām
Locativeaikṣavyām aikṣavyoḥ aikṣavīṣu

Compound aikṣavi - aikṣavī -

Adverb -aikṣavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria