Declension table of ?agnyādheyadevatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | agnyādheyadevatā | agnyādheyadevate | agnyādheyadevatāḥ |
Vocative | agnyādheyadevate | agnyādheyadevate | agnyādheyadevatāḥ |
Accusative | agnyādheyadevatām | agnyādheyadevate | agnyādheyadevatāḥ |
Instrumental | agnyādheyadevatayā | agnyādheyadevatābhyām | agnyādheyadevatābhiḥ |
Dative | agnyādheyadevatāyai | agnyādheyadevatābhyām | agnyādheyadevatābhyaḥ |
Ablative | agnyādheyadevatāyāḥ | agnyādheyadevatābhyām | agnyādheyadevatābhyaḥ |
Genitive | agnyādheyadevatāyāḥ | agnyādheyadevatayoḥ | agnyādheyadevatānām |
Locative | agnyādheyadevatāyām | agnyādheyadevatayoḥ | agnyādheyadevatāsu |