Declension table of ?aṅgārajīvikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṅgārajīvikā | aṅgārajīvike | aṅgārajīvikāḥ |
Vocative | aṅgārajīvike | aṅgārajīvike | aṅgārajīvikāḥ |
Accusative | aṅgārajīvikām | aṅgārajīvike | aṅgārajīvikāḥ |
Instrumental | aṅgārajīvikayā | aṅgārajīvikābhyām | aṅgārajīvikābhiḥ |
Dative | aṅgārajīvikāyai | aṅgārajīvikābhyām | aṅgārajīvikābhyaḥ |
Ablative | aṅgārajīvikāyāḥ | aṅgārajīvikābhyām | aṅgārajīvikābhyaḥ |
Genitive | aṅgārajīvikāyāḥ | aṅgārajīvikayoḥ | aṅgārajīvikānām |
Locative | aṅgārajīvikāyām | aṅgārajīvikayoḥ | aṅgārajīvikāsu |