Declension table of ?adhirohaṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhirohaṇī | adhirohaṇyau | adhirohaṇyaḥ |
Vocative | adhirohaṇi | adhirohaṇyau | adhirohaṇyaḥ |
Accusative | adhirohaṇīm | adhirohaṇyau | adhirohaṇīḥ |
Instrumental | adhirohaṇyā | adhirohaṇībhyām | adhirohaṇībhiḥ |
Dative | adhirohaṇyai | adhirohaṇībhyām | adhirohaṇībhyaḥ |
Ablative | adhirohaṇyāḥ | adhirohaṇībhyām | adhirohaṇībhyaḥ |
Genitive | adhirohaṇyāḥ | adhirohaṇyoḥ | adhirohaṇīnām |
Locative | adhirohaṇyām | adhirohaṇyoḥ | adhirohaṇīṣu |