Declension table of ?adhikakṣayakāriṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhikakṣayakāriṇī | adhikakṣayakāriṇyau | adhikakṣayakāriṇyaḥ |
Vocative | adhikakṣayakāriṇi | adhikakṣayakāriṇyau | adhikakṣayakāriṇyaḥ |
Accusative | adhikakṣayakāriṇīm | adhikakṣayakāriṇyau | adhikakṣayakāriṇīḥ |
Instrumental | adhikakṣayakāriṇyā | adhikakṣayakāriṇībhyām | adhikakṣayakāriṇībhiḥ |
Dative | adhikakṣayakāriṇyai | adhikakṣayakāriṇībhyām | adhikakṣayakāriṇībhyaḥ |
Ablative | adhikakṣayakāriṇyāḥ | adhikakṣayakāriṇībhyām | adhikakṣayakāriṇībhyaḥ |
Genitive | adhikakṣayakāriṇyāḥ | adhikakṣayakāriṇyoḥ | adhikakṣayakāriṇīnām |
Locative | adhikakṣayakāriṇyām | adhikakṣayakāriṇyoḥ | adhikakṣayakāriṇīṣu |